A 41-7 Durgābhaktitaraṅgiṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 41/7
Title: Durgābhaktitaraṅgiṇī
Dimensions: 34.2 x 5.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/823
Remarks: = A 1317/2
Reel No. A 41-7 Inventory No. 93516
Title Durgābhaktitaraṅgiṇī
Author Vidyāpati/ Dhīrasiṃha
Subject Tāntrikakarmakāṇḍa
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 34 x 6 cm
Binding Hole 1, centre-left
Lines per Folio 5
Foliation figures in the right and oṃ in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-823
Manuscript Features
A few blank folios are found in the beginning and end.
Excerpts
Beginning
❖ oṃ namaḥ śambhave ||
abhivāñchitasiddhyarthaṃ vandito yaḥ surair api |
sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||
bhaktyā namrasurendramaulimukuṭaprāyovatārasphuran-
māṇikyadyutipuñjarañjitapadadvandvāravindaśriyaḥ |
devyās tatkṣaṇadaityadarppadalanāsamvitprahṛṣṭāmara-
svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ ||
asti śrīnarasiṃhadevamithilābhūmaṇḍalākhaṇḍale
bhūbhṛnmaulikirīṭaratnanikarapratyarccitāghridvayaḥ |
āpūrvvāparadakṣiṇottaragiripraaptārthivāñchādhika-
svarṇṇakṣoṇimani(!)pradānavijitaśrīkarṇṇakalpadrumaḥ ||
viśvaśrītanayas tadīyatanayaḥ prauḍhaprabhāvodayaḥ
saṅgrāmāṅgaṇalabdhavairivijayaḥ kīrtyāptalokatrayaḥ |
maryādānilayaḥ prakāmavilayaḥ prajñāprakarṣāśrayaḥ ||
śrīmadbhūpatidhīrasiṃhavijayī rājaty amoghakriyaḥ |
śauryāvarjjitapañcagauḍadharaṇīnāthopanamrīkṛtā-
nekottuṅgaturaṅgasaṅgatasitacchatrābhirāmodayaḥ |
śrīmadbhairavadevanṛpatir yasyānujanmā jayaty
ācandrārkkam akhaṇḍakīrttisahitaḥ śrīrūpanārāyaṇaḥ |
devībhaktiparāyaṇaḥ śrutimukhaprārabdhapārāyaṇaḥ
saṃgrāme ripurājakaṃsadalanapratyakṣanārāyaṇaḥ |
viśveṣāṃ hitakāmyayā nṛpavaro nujñāpya vidyāpatiṃ
śrīdurggotsavapaddhatiṃ sa tanute dṛśṭvā nibandhasthitiṃ || ||
tatrādau devīpūjāgṛhanirmmāṇaṃ || (fol. 1v1–2r4)
End
ṛśayo manavo gāvo devamādara(!) eva ca |
devapatnyā(!) drumo nāgā daityāś cāpsarasāṃ gaṇāḥ |
astrāṇi sarvvaśāstrāṇi rājāno vāhanāni ca |
auṣadhāni ca ratnāni kālasyāvayavāś ca ye |
saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |
ete tvām abhisiñcantu sarvvakāmārthasiddhaye || ○ ||
iti durggābhaktitaraṅgiṇyāṃ dvitīyaḥ prayogataraṅgaḥ || ||
kāruṇyaikaraśamba(!) praṇayato bālāni ra(!) trāyate
bhītibhyo ghanapaṅkaliptavapuṣaḥ prakśālayaty ambikā |
saṃsāre khalitaḥ(!) samuddharati yā mohāndhakārāvṛte
sāvyād vaḥ śaraṇāgatārttiśamanī devī jagatpāvanī ||
bhūpaśrībhavasiṃhavaṃśatilaka … kṛtir iyaṃ tasyāstu satprītaye |
… yāvadgaṅgātaraṅgas taralayati jaṭāmaṇḍalaṃ candramauler
arddhāṅgaṃ yāvad uccair adhivasati dṛḍhapremabaddhā bhavānī
mallīmālānukārā śirasi śaśikalā yāvad etasya tāvat
kīrttiḥ śrīdhīrasiṃhakśitipatitilakasyeyam urvvyāṃ(!) cakāstu || (fol. 109v5–110v3)
Colophon
iti samastaprakriyāvirājamānadalitaripurājamānamahārājādhirājaśivabhaktiparāyaṇadarppanārāyaṇadevātmajasamastaprakriyālaṃkṛtanṛpativaravīraśrīdhīrasiṃhadevānāṃ samaravijayinā kṛtau śrīdurggābhaktitaraṅgiṇī paripūrṇṇā || ○ || oṃ kāṇḍāt kāṇḍāt prarohanti paruṣaḥ paruṣaspari | evā no dūrvve pratanu sahasreṇa śatena ca | oṃ yāḥ palinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ bṛhaspa (fol. 110v3–5)
Microfilm Details
Reel No. A 41/7
Date of Filming 27-09-70
Used Copy Berlin
Type of Film negative
Remarks =A 1317/2
Catalogued by DA
Date 29-07-2004
Bibliography