A 41-7 Durgābhaktitaraṅgiṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 41/7
Title: Durgābhaktitaraṅgiṇī
Dimensions: 34.2 x 5.5 cm x 115 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 5/823
Remarks: = A 1317/2


Reel No. A 41-7 Inventory No. 93516

Title Durgābhaktitaraṅgiṇī

Author Vidyāpati/ Dhīrasiṃha

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 34 x 6 cm

Binding Hole 1, centre-left

Lines per Folio 5

Foliation figures in the right and oṃ in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-823

Manuscript Features

A few blank folios are found in the beginning and end.

Excerpts

Beginning

❖ oṃ namaḥ śambhave ||

abhivāñchitasiddhyarthaṃ vandito yaḥ surair api |

sarvvavighnacchide tasmai gaṇādhipataye namaḥ ||

bhaktyā namrasurendramaulimukuṭaprāyovatārasphuran-

māṇikyadyutipuñjarañjitapadadvandvāravindaśriyaḥ |

devyās tatkṣaṇadaityadarppadalanāsamvitprahṛṣṭāmara-

svārājyapratibhūtaviṣṇukaruṇāgambhīradṛk pātu vaḥ ||

asti śrīnarasiṃhadevamithilābhūmaṇḍalākhaṇḍale

bhūbhṛnmaulikirīṭaratnanikarapratyarccitāghridvayaḥ |

āpūrvvāparadakṣiṇottaragiripraaptārthivāñchādhika-

svarṇṇakṣoṇimani(!)pradānavijitaśrīkarṇṇakalpadrumaḥ ||

viśvaśrītanayas tadīyatanayaḥ prauḍhaprabhāvodayaḥ

saṅgrāmāṅgaṇalabdhavairivijayaḥ kīrtyāptalokatrayaḥ |

maryādānilayaḥ prakāmavilayaḥ prajñāprakarṣāśrayaḥ ||

śrīmadbhūpatidhīrasiṃhavijayī rājaty amoghakriyaḥ |

śauryāvarjjitapañcagauḍadharaṇīnāthopanamrīkṛtā-

nekottuṅgaturaṅgasaṅgatasitacchatrābhirāmodayaḥ |

śrīmadbhairavadevanṛpatir yasyānujanmā jayaty

ācandrārkkam akhaṇḍakīrttisahitaḥ śrīrūpanārāyaṇaḥ |

devībhaktiparāyaṇaḥ śrutimukhaprārabdhapārāyaṇaḥ

saṃgrāme ripurājakaṃsadalanapratyakṣanārāyaṇaḥ |

viśveṣāṃ hitakāmyayā nṛpavaro nujñāpya vidyāpatiṃ

śrīdurggotsavapaddhatiṃ sa tanute dṛśṭvā nibandhasthitiṃ || ||

tatrādau devīpūjāgṛhanirmmāṇaṃ || (fol. 1v1–2r4)

End

ṛśayo manavo gāvo devamādara(!) eva ca |

devapatnyā(!) drumo nāgā daityāś cāpsarasāṃ gaṇāḥ |

astrāṇi sarvvaśāstrāṇi rājāno vāhanāni ca |

auṣadhāni ca ratnāni kālasyāvayavāś ca ye |

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |

ete tvām abhisiñcantu sarvvakāmārthasiddhaye || ○ ||

iti durggābhaktitaraṅgiṇyāṃ dvitīyaḥ prayogataraṅgaḥ || ||

kāruṇyaikaraśamba(!) praṇayato bālāni ra(!) trāyate

bhītibhyo ghanapaṅkaliptavapuṣaḥ prakśālayaty ambikā |

saṃsāre khalitaḥ(!) samuddharati yā mohāndhakārāvṛte

sāvyād vaḥ śaraṇāgatārttiśamanī devī jagatpāvanī ||

bhūpaśrībhavasiṃhavaṃśatilaka … kṛtir iyaṃ tasyāstu satprītaye |

… yāvadgaṅgātaraṅgas taralayati jaṭāmaṇḍalaṃ candramauler

arddhāṅgaṃ yāvad uccair adhivasati dṛḍhapremabaddhā bhavānī

mallīmālānukārā śirasi śaśikalā yāvad etasya tāvat

kīrttiḥ śrīdhīrasiṃhakśitipatitilakasyeyam urvvyāṃ(!) cakāstu || (fol. 109v5–110v3)

Colophon

iti samastaprakriyāvirājamānadalitaripurājamānamahārājādhirājaśivabhaktiparāyaṇadarppanārāyaṇadevātmajasamastaprakriyālaṃkṛtanṛpativaravīraśrīdhīrasiṃhadevānāṃ samaravijayinā kṛtau śrīdurggābhaktitaraṅgiṇī paripūrṇṇā || ○ || oṃ kāṇḍāt kāṇḍāt prarohanti paruṣaḥ paruṣaspari | evā no dūrvve pratanu sahasreṇa śatena ca | oṃ yāḥ palinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ bṛhaspa (fol. 110v3–5)

Microfilm Details

Reel No. A 41/7

Date of Filming 27-09-70

Used Copy Berlin

Type of Film negative

Remarks =A 1317/2

Catalogued by DA

Date 29-07-2004

Bibliography